Original

सर्वमेतदतिक्रम्य श्रुत्वा परमतं भवान् ।यत्प्राप्तकालं मन्येथास्तत्कुर्याः पुरुषोत्तम ॥ ४ ॥

Segmented

सर्वम् एतद् अतिक्रम्य श्रुत्वा पर-मतम् भवान् यत् प्राप्त-कालम् मन्येथाः तत् कुर्याः पुरुषोत्तम

Analysis

Word Lemma Parse
सर्वम् सर्व pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
अतिक्रम्य अतिक्रम् pos=vi
श्रुत्वा श्रु pos=vi
पर पर pos=n,comp=y
मतम् मत pos=n,g=n,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
यत् यद् pos=n,g=n,c=2,n=s
प्राप्त प्राप् pos=va,comp=y,f=part
कालम् काल pos=n,g=n,c=2,n=s
मन्येथाः मन् pos=v,p=2,n=s,l=vidhilin
तत् तद् pos=n,g=n,c=2,n=s
कुर्याः कृ pos=v,p=2,n=s,l=vidhilin
पुरुषोत्तम पुरुषोत्तम pos=n,g=m,c=8,n=s