Original

तथैव फल्गुनेनापि यदुक्तं तत्त्वया श्रुतम् ।आत्मनश्च मतं वीर कथितं भवतासकृत् ॥ ३ ॥

Segmented

तथा एव फल्गुनेन अपि यद् उक्तम् तत् त्वया श्रुतम् आत्मनः च मतम् वीर कथितम् भवता असकृत्

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
फल्गुनेन फल्गुन pos=n,g=m,c=3,n=s
अपि अपि pos=i
यद् यद् pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
pos=i
मतम् मत pos=n,g=n,c=1,n=s
वीर वीर pos=n,g=m,c=8,n=s
कथितम् कथय् pos=va,g=n,c=1,n=s,f=part
भवता भवत् pos=a,g=m,c=3,n=s
असकृत् असकृत् pos=i