Original

श्रोता चार्थस्य विदुरस्त्वं च वक्ता जनार्दन ।कमिवार्थं विवर्तन्तं स्थापयेतां न वर्त्मनि ॥ १८ ॥

Segmented

श्रोता च अर्थस्य विदुरः त्वम् च वक्ता जनार्दन कम् इव अर्थम् विवर्तन्तम् स्थापयेताम् न वर्त्मनि

Analysis

Word Lemma Parse
श्रोता श्रोतृ pos=a,g=m,c=1,n=s
pos=i
अर्थस्य अर्थ pos=n,g=m,c=6,n=s
विदुरः विदुर pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
वक्ता वक्तृ pos=a,g=m,c=1,n=s
जनार्दन जनार्दन pos=n,g=m,c=8,n=s
कम् pos=n,g=m,c=2,n=s
इव इव pos=i
अर्थम् अर्थ pos=n,g=m,c=2,n=s
विवर्तन्तम् विवृत् pos=va,g=m,c=2,n=s,f=part
स्थापयेताम् स्थापय् pos=v,p=3,n=d,l=vidhilin
pos=i
वर्त्मनि वर्त्मन् pos=n,g=n,c=7,n=s