Original

ते चैनमनुनेष्यन्ति धृतराष्ट्रं जनाधिपम् ।तं च पापसमाचारं सहामात्यं सुयोधनम् ॥ १७ ॥

Segmented

ते च एनम् अनुनेष्यन्ति धृतराष्ट्रम् जनाधिपम् तम् च पाप-समाचारम् सह अमात्यम् सुयोधनम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अनुनेष्यन्ति अनुनी pos=v,p=3,n=p,l=lrt
धृतराष्ट्रम् धृतराष्ट्र pos=n,g=m,c=2,n=s
जनाधिपम् जनाधिप pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
pos=i
पाप पाप pos=a,comp=y
समाचारम् समाचार pos=n,g=m,c=2,n=s
सह सह pos=i
अमात्यम् अमात्य pos=n,g=m,c=2,n=s
सुयोधनम् सुयोधन pos=n,g=m,c=2,n=s