Original

विदुरश्चैव भीष्मश्च द्रोणश्च सहबाह्लिकः ।श्रेयः समर्था विज्ञातुमुच्यमानं त्वयानघ ॥ १६ ॥

Segmented

विदुरः च एव भीष्मः च द्रोणः च सह बाह्लिकः श्रेयः समर्था विज्ञातुम् उच्यमानम् त्वया अनघ

Analysis

Word Lemma Parse
विदुरः विदुर pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
भीष्मः भीष्म pos=n,g=m,c=1,n=s
pos=i
द्रोणः द्रोण pos=n,g=m,c=1,n=s
pos=i
सह सह pos=i
बाह्लिकः बाह्लिक pos=n,g=m,c=1,n=s
श्रेयः श्रेयस् pos=n,g=n,c=2,n=s
समर्था समर्थ pos=a,g=m,c=1,n=p
विज्ञातुम् विज्ञा pos=vi
उच्यमानम् वच् pos=va,g=n,c=2,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
अनघ अनघ pos=a,g=m,c=8,n=s