Original

स भवान्गमनादेव साधयिष्यत्यसंशयम् ।इष्टमर्थं महाबाहो धर्मराजस्य केवलम् ॥ १५ ॥

Segmented

स भवान् गमनाद् एव साधयिष्यति असंशयम् इष्टम् अर्थम् महा-बाहो धर्मराजस्य केवलम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
गमनाद् गमन pos=n,g=n,c=5,n=s
एव एव pos=i
साधयिष्यति साधय् pos=v,p=3,n=s,l=lrt
असंशयम् असंशयम् pos=i
इष्टम् इष् pos=va,g=m,c=2,n=s,f=part
अर्थम् अर्थ pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
केवलम् केवल pos=a,g=m,c=2,n=s