Original

काशिराजं च विक्रान्तं धृष्टकेतुं च चेदिपम् ।मांसशोणितभृन्मर्त्यः प्रतियुध्येत को युधि ॥ १४ ॥

Segmented

काशिराजम् च विक्रान्तम् धृष्टकेतुम् च चेदिपम् मांस-शोणित-भृत् मर्त्यः प्रतियुध्येत को युधि

Analysis

Word Lemma Parse
काशिराजम् काशिराज pos=n,g=m,c=2,n=s
pos=i
विक्रान्तम् विक्रम् pos=va,g=m,c=2,n=s,f=part
धृष्टकेतुम् धृष्टकेतु pos=n,g=m,c=2,n=s
pos=i
चेदिपम् चेदिप pos=n,g=m,c=2,n=s
मांस मांस pos=n,comp=y
शोणित शोणित pos=n,comp=y
भृत् भृत् pos=a,g=m,c=1,n=s
मर्त्यः मर्त्य pos=n,g=m,c=1,n=s
प्रतियुध्येत प्रतियुध् pos=v,p=3,n=s,l=vidhilin
को pos=n,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s