Original

सात्यकिं च महावीर्यं विराटं च सहात्मजम् ।द्रुपदं च सहामात्यं धृष्टद्युम्नं च पार्षतम् ॥ १३ ॥

Segmented

सात्यकिम् च महा-वीर्यम् विराटम् च सह आत्मजम् द्रुपदम् च सह अमात्यम् धृष्टद्युम्नम् च पार्षतम्

Analysis

Word Lemma Parse
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
pos=i
महा महत् pos=a,comp=y
वीर्यम् वीर्य pos=n,g=m,c=2,n=s
विराटम् विराट pos=n,g=m,c=2,n=s
pos=i
सह सह pos=i
आत्मजम् आत्मज pos=n,g=m,c=2,n=s
द्रुपदम् द्रुपद pos=n,g=m,c=2,n=s
pos=i
सह सह pos=i
अमात्यम् अमात्य pos=n,g=m,c=2,n=s
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
pos=i
पार्षतम् पार्षत pos=n,g=m,c=2,n=s