Original

युधिष्ठिरं भीमसेनं बीभत्सुं चापराजितम् ।सहदेवं च मां चैव त्वां च रामं च केशव ॥ १२ ॥

Segmented

युधिष्ठिरम् भीमसेनम् बीभत्सुम् च अपराजितम् सहदेवम् च माम् च एव त्वाम् च रामम् च केशव

Analysis

Word Lemma Parse
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
बीभत्सुम् बीभत्सु pos=n,g=m,c=2,n=s
pos=i
अपराजितम् अपराजित pos=a,g=m,c=2,n=s
सहदेवम् सहदेव pos=n,g=m,c=2,n=s
pos=i
माम् मद् pos=n,g=,c=2,n=s
pos=i
एव एव pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
pos=i
रामम् राम pos=n,g=m,c=2,n=s
pos=i
केशव केशव pos=n,g=m,c=8,n=s