Original

स भवान्कुरुमध्ये तं सान्त्वपूर्वं भयान्वितम् ।ब्रूयाद्वाक्यं यथा मन्दो न व्यथेत सुयोधनः ॥ ११ ॥

Segmented

स भवान् कुरु-मध्ये तम् सान्त्व-पूर्वम् भय-अन्वितम् ब्रूयाद् वाक्यम् यथा मन्दो न व्यथेत सुयोधनः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
तम् तद् pos=n,g=m,c=2,n=s
सान्त्व सान्त्व pos=n,comp=y
पूर्वम् पूर्वम् pos=i
भय भय pos=n,comp=y
अन्वितम् अन्वित pos=a,g=m,c=2,n=s
ब्रूयाद् ब्रू pos=v,p=3,n=s,l=vidhilin
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
यथा यथा pos=i
मन्दो मन्द pos=a,g=m,c=1,n=s
pos=i
व्यथेत व्यथ् pos=v,p=3,n=s,l=vidhilin
सुयोधनः सुयोधन pos=n,g=m,c=1,n=s