Original

इमान्हि पुरुषव्याघ्रानचिन्त्यबलपौरुषान् ।आत्तशस्त्रान्रणे दृष्ट्वा न व्यथेदिह कः पुमान् ॥ १० ॥

Segmented

इमान् हि पुरुष-व्याघ्रान् अचिन्त्य-बल-पौरुषान् आत्त-शस्त्रान् रणे दृष्ट्वा न व्यथेद् इह कः पुमान्

Analysis

Word Lemma Parse
इमान् इदम् pos=n,g=m,c=2,n=p
हि हि pos=i
पुरुष पुरुष pos=n,comp=y
व्याघ्रान् व्याघ्र pos=n,g=m,c=2,n=p
अचिन्त्य अचिन्त्य pos=a,comp=y
बल बल pos=n,comp=y
पौरुषान् पौरुष pos=n,g=m,c=2,n=p
आत्त आदा pos=va,comp=y,f=part
शस्त्रान् शस्त्र pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s
दृष्ट्वा दृश् pos=vi
pos=i
व्यथेद् व्यथ् pos=v,p=3,n=s,l=vidhilin
इह इह pos=i
कः pos=n,g=m,c=1,n=s
पुमान् पुंस् pos=n,g=m,c=1,n=s