Original

नकुल उवाच ।उक्तं बहुविधं वाक्यं धर्मराजेन माधव ।धर्मज्ञेन वदान्येन धर्मयुक्तं च तत्त्वतः ॥ १ ॥

Segmented

नकुल उवाच उक्तम् बहुविधम् वाक्यम् धर्मराजेन माधव धर्म-ज्ञेन वदान्येन धर्म-युक्तम् च तत्त्वतः

Analysis

Word Lemma Parse
नकुल नकुल pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
बहुविधम् बहुविध pos=a,g=n,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
धर्मराजेन धर्मराज pos=n,g=m,c=3,n=s
माधव माधव pos=n,g=m,c=8,n=s
धर्म धर्म pos=n,comp=y
ज्ञेन ज्ञ pos=a,g=m,c=3,n=s
वदान्येन वदान्य pos=a,g=m,c=3,n=s
धर्म धर्म pos=n,comp=y
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
pos=i
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s