Original

न चापि प्रणिपातेन त्यक्तुमिच्छति धर्मराट् ।याच्यमानस्तु राज्यं स न प्रदास्यति दुर्मतिः ॥ ९ ॥

Segmented

न च अपि प्रणिपातेन त्यक्तुम् इच्छति धर्मराट् याच् तु राज्यम् स न प्रदास्यति दुर्मतिः

Analysis

Word Lemma Parse
pos=i
pos=i
अपि अपि pos=i
प्रणिपातेन प्रणिपात pos=n,g=m,c=3,n=s
त्यक्तुम् त्यज् pos=vi
इच्छति इष् pos=v,p=3,n=s,l=lat
धर्मराट् धर्मराज् pos=n,g=m,c=1,n=s
याच् याच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
राज्यम् राज्य pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
प्रदास्यति प्रदा pos=v,p=3,n=s,l=lrt
दुर्मतिः दुर्मति pos=a,g=m,c=1,n=s