Original

तां चापि बुद्धिं पापिष्ठां वर्धयन्त्यस्य मन्त्रिणः ।शकुनिः सूतपुत्रश्च भ्राता दुःशासनस्तथा ॥ ७ ॥

Segmented

ताम् च अपि बुद्धिम् पापिष्ठाम् वर्धयन्ति अस्य मन्त्रिणः शकुनिः सूतपुत्रः च भ्राता दुःशासनः तथा

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
pos=i
अपि अपि pos=i
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
पापिष्ठाम् पापिष्ठ pos=a,g=f,c=2,n=s
वर्धयन्ति वर्धय् pos=v,p=3,n=p,l=lat
अस्य इदम् pos=n,g=m,c=6,n=s
मन्त्रिणः मन्त्रिन् pos=n,g=m,c=1,n=p
शकुनिः शकुनि pos=n,g=m,c=1,n=s
सूतपुत्रः सूतपुत्र pos=n,g=m,c=1,n=s
pos=i
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
दुःशासनः दुःशासन pos=n,g=m,c=1,n=s
तथा तथा pos=i