Original

स हि धर्मं च सत्यं च त्यक्त्वा चरति दुर्मतिः ।न हि संतप्यते तेन तथारूपेण कर्मणा ॥ ६ ॥

Segmented

स हि धर्मम् च सत्यम् च त्यक्त्वा चरति दुर्मतिः न हि संतप्यते तेन तथारूपेण कर्मणा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
pos=i
सत्यम् सत्य pos=n,g=n,c=2,n=s
pos=i
त्यक्त्वा त्यज् pos=vi
चरति चर् pos=v,p=3,n=s,l=lat
दुर्मतिः दुर्मति pos=a,g=m,c=1,n=s
pos=i
हि हि pos=i
संतप्यते संतप् pos=v,p=3,n=s,l=lat
तेन तद् pos=n,g=n,c=3,n=s
तथारूपेण तथारूप pos=a,g=n,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s