Original

अहं हि तत्करिष्यामि परं पुरुषकारतः ।दैवं तु न मया शक्यं कर्म कर्तुं कथंचन ॥ ५ ॥

Segmented

अहम् हि तत् करिष्यामि परम् पुरुषकारतः दैवम् तु न मया शक्यम् कर्म कर्तुम् कथंचन

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
हि हि pos=i
तत् तद् pos=n,g=n,c=2,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
परम् पर pos=n,g=n,c=2,n=s
पुरुषकारतः पुरुषकार pos=n,g=m,c=5,n=s
दैवम् दैव pos=a,g=n,c=1,n=s
तु तु pos=i
pos=i
मया मद् pos=n,g=,c=3,n=s
शक्यम् शक्य pos=a,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
कर्तुम् कृ pos=vi
कथंचन कथंचन pos=i