Original

तदिदं निश्चितं बुद्ध्या पूर्वैरपि महात्मभिः ।दैवे च मानुषे चैव संयुक्तं लोककारणम् ॥ ४ ॥

Segmented

तद् इदम् निश्चितम् बुद्ध्या पूर्वैः अपि महात्मभिः दैवे च मानुषे च एव संयुक्तम् लोक-कारणम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
निश्चितम् निश्चि pos=va,g=n,c=1,n=s,f=part
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
पूर्वैः पूर्व pos=n,g=m,c=3,n=p
अपि अपि pos=i
महात्मभिः महात्मन् pos=a,g=m,c=3,n=p
दैवे दैव pos=n,g=n,c=7,n=s
pos=i
मानुषे मानुष pos=n,g=n,c=7,n=s
pos=i
एव एव pos=i
संयुक्तम् संयुज् pos=va,g=n,c=1,n=s,f=part
लोक लोक pos=n,comp=y
कारणम् कारण pos=n,g=n,c=1,n=s