Original

तत्र वै पौरुषं ब्रूयुरासेकं यत्नकारितम् ।तत्र चापि ध्रुवं पश्येच्छोषणं दैवकारितम् ॥ ३ ॥

Segmented

तत्र वै पौरुषम् ब्रूयुः आसेकम् यत्न-कारितम् तत्र च अपि ध्रुवम् पश्येत् शोषणम् दैव-कारितम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
वै वै pos=i
पौरुषम् पौरुष pos=a,g=n,c=2,n=s
ब्रूयुः ब्रू pos=v,p=3,n=p,l=vidhilin
आसेकम् आसेक pos=n,g=m,c=2,n=s
यत्न यत्न pos=n,comp=y
कारितम् कारय् pos=va,g=m,c=2,n=s,f=part
तत्र तत्र pos=i
pos=i
अपि अपि pos=i
ध्रुवम् ध्रुवम् pos=i
पश्येत् पश् pos=v,p=3,n=s,l=vidhilin
शोषणम् शोषण pos=n,g=n,c=2,n=s
दैव दैव pos=n,comp=y
कारितम् कारय् pos=va,g=n,c=2,n=s,f=part