Original

सर्वथा तु मया कार्यं धर्मराजस्य शासनम् ।विभाव्यं तस्य भूयश्च कर्म पापं दुरात्मनः ॥ २१ ॥

Segmented

सर्वथा तु मया कार्यम् धर्मराजस्य शासनम् विभाव्यम् तस्य भूयस् च कर्म पापम् दुरात्मनः

Analysis

Word Lemma Parse
सर्वथा सर्वथा pos=i
तु तु pos=i
मया मद् pos=n,g=,c=3,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
शासनम् शासन pos=n,g=n,c=1,n=s
विभाव्यम् विभावय् pos=va,g=n,c=1,n=s,f=krtya
तस्य तद् pos=n,g=m,c=6,n=s
भूयस् भूयस् pos=i
pos=i
कर्म कर्मन् pos=n,g=n,c=1,n=s
पापम् पाप pos=a,g=n,c=1,n=s
दुरात्मनः दुरात्मन् pos=a,g=m,c=6,n=s