Original

कथं गोहरणे ब्रूयादिच्छञ्शर्म तथाविधम् ।याच्यमानोऽपि भीष्मेण संवत्सरगतेऽध्वनि ॥ १९ ॥

Segmented

कथम् गो हरणे ब्रूयाद् इच्छञ् शर्म तथाविधम् याच्यमानो ऽपि भीष्मेण संवत्सर-गते ऽध्वनि

Analysis

Word Lemma Parse
कथम् कथम् pos=i
गो गो pos=i
हरणे हरण pos=n,g=n,c=7,n=s
ब्रूयाद् ब्रू pos=v,p=3,n=s,l=vidhilin
इच्छञ् इष् pos=va,g=m,c=1,n=s,f=part
शर्म शर्मन् pos=n,g=n,c=2,n=s
तथाविधम् तथाविध pos=a,g=n,c=2,n=s
याच्यमानो याच् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
संवत्सर संवत्सर pos=n,comp=y
गते गम् pos=va,g=m,c=7,n=s,f=part
ऽध्वनि अध्वन् pos=n,g=m,c=7,n=s