Original

यत्तु वाचा मया शक्यं कर्मणा चापि पाण्डव ।करिष्ये तदहं पार्थ न त्वाशंसे शमं परैः ॥ १८ ॥

Segmented

यत् तु वाचा मया शक्यम् कर्मणा च अपि पाण्डव करिष्ये तद् अहम् पार्थ न तु आशंसे शमम् परैः

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
तु तु pos=i
वाचा वाच् pos=n,g=f,c=3,n=s
मया मद् pos=n,g=,c=3,n=s
शक्यम् शक्य pos=a,g=n,c=1,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
pos=i
अपि अपि pos=i
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
करिष्ये कृ pos=v,p=1,n=s,l=lrt
तद् तद् pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
pos=i
तु तु pos=i
आशंसे आशंस् pos=v,p=1,n=s,l=lat
शमम् शम pos=n,g=m,c=2,n=s
परैः पर pos=n,g=m,c=3,n=p