Original

यच्चापि परमं दिव्यं तच्चाप्यवगतं त्वया ।विधानविहितं पार्थ कथं शर्म भवेत्परैः ॥ १७ ॥

Segmented

यत् च अपि परमम् दिव्यम् तत् च अपि अवगतम् त्वया विधान-विहितम् पार्थ कथम् शर्म भवेत् परैः

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
परमम् परम pos=a,g=n,c=1,n=s
दिव्यम् दिव्य pos=a,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
अवगतम् अवगम् pos=va,g=n,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
विधान विधान pos=n,comp=y
विहितम् विधा pos=va,g=n,c=1,n=s,f=part
पार्थ पार्थ pos=n,g=m,c=8,n=s
कथम् कथम् pos=i
शर्म शर्मन् pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
परैः पर pos=n,g=m,c=3,n=p