Original

स जानंस्तस्य चात्मानं मम चैव परं मतम् ।अजानन्निव चाकस्मादर्जुनाद्याभिशङ्कसे ॥ १६ ॥

Segmented

स जानन् तस्य च आत्मानम् मम च एव परम् मतम् अजानन्न् इव च अकस्मात् अर्जुन अद्य अभिशङ्कसे

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
जानन् ज्ञा pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
pos=i
एव एव pos=i
परम् पर pos=n,g=n,c=2,n=s
मतम् मत pos=n,g=n,c=2,n=s
अजानन्न् अजानत् pos=a,g=m,c=1,n=s
इव इव pos=i
pos=i
अकस्मात् अकस्मात् pos=i
अर्जुन अर्जुन pos=n,g=m,c=8,n=s
अद्य अद्य pos=i
अभिशङ्कसे अभिशङ्क् pos=v,p=2,n=s,l=lat