Original

असकृच्चाप्यहं तेन त्वत्कृते पार्थ भेदितः ।न मया तद्गृहीतं च पापं तस्य चिकीर्षितम् ॥ १४ ॥

Segmented

असकृत् च अपि अहम् तेन त्वद्-कृते पार्थ भेदितः न मया तद् गृहीतम् च पापम् तस्य चिकीर्षितम्

Analysis

Word Lemma Parse
असकृत् असकृत् pos=i
pos=i
अपि अपि pos=i
अहम् मद् pos=n,g=,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
त्वद् त्वद् pos=n,comp=y
कृते कृते pos=i
पार्थ पार्थ pos=n,g=m,c=8,n=s
भेदितः भेदय् pos=va,g=m,c=1,n=s,f=part
pos=i
मया मद् pos=n,g=,c=3,n=s
तद् तद् pos=n,g=n,c=1,n=s
गृहीतम् ग्रह् pos=va,g=n,c=1,n=s,f=part
pos=i
पापम् पाप pos=a,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
चिकीर्षितम् चिकीर्षित pos=n,g=n,c=1,n=s