Original

विप्रलुप्तं च वो राज्यं नृशंसेन दुरात्मना ।न चोपशाम्यते पापः श्रियं दृष्ट्वा युधिष्ठिरे ॥ १३ ॥

Segmented

विप्रलुप्तम् च वो राज्यम् नृशंसेन दुरात्मना न च उपशाम्यते पापः श्रियम् दृष्ट्वा युधिष्ठिरे

Analysis

Word Lemma Parse
विप्रलुप्तम् विप्रलुप् pos=va,g=n,c=1,n=s,f=part
pos=i
वो त्वद् pos=n,g=,c=6,n=p
राज्यम् राज्य pos=n,g=n,c=1,n=s
नृशंसेन नृशंस pos=a,g=m,c=3,n=s
दुरात्मना दुरात्मन् pos=a,g=m,c=3,n=s
pos=i
pos=i
उपशाम्यते उपशम् pos=v,p=3,n=s,l=lat
पापः पाप pos=a,g=m,c=1,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
युधिष्ठिरे युधिष्ठिर pos=n,g=m,c=7,n=s