Original

मम चापि स वध्यो वै जगतश्चापि भारत ।येन कौमारके यूयं सर्वे विप्रकृतास्तथा ॥ १२ ॥

Segmented

मम च अपि स वध्यो वै जगतः च अपि भारत येन कौमारके यूयम् सर्वे विप्रकृताः तथा

Analysis

Word Lemma Parse
मम मद् pos=n,g=,c=6,n=s
pos=i
अपि अपि pos=i
तद् pos=n,g=m,c=1,n=s
वध्यो वध् pos=va,g=m,c=1,n=s,f=krtya
वै वै pos=i
जगतः जगन्त् pos=n,g=n,c=6,n=s
pos=i
अपि अपि pos=i
भारत भारत pos=n,g=m,c=8,n=s
येन यद् pos=n,g=m,c=3,n=s
कौमारके कौमारक pos=n,g=n,c=7,n=s
यूयम् त्वद् pos=n,g=,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
विप्रकृताः विप्रकृ pos=va,g=m,c=1,n=p,f=part
तथा तथा pos=i