Original

न तु मन्ये स तद्वाच्यो यद्युधिष्ठिरशासनम् ।उक्तं प्रयोजनं तत्र धर्मराजेन भारत ॥ १० ॥

Segmented

न तु मन्ये स तद् वाच्यो यद् युधिष्ठिर-शासनम् उक्तम् प्रयोजनम् तत्र धर्मराजेन भारत

Analysis

Word Lemma Parse
pos=i
तु तु pos=i
मन्ये मन् pos=v,p=1,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
वाच्यो वच् pos=va,g=m,c=1,n=s,f=krtya
यद् यद् pos=n,g=n,c=1,n=s
युधिष्ठिर युधिष्ठिर pos=n,comp=y
शासनम् शासन pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
प्रयोजनम् प्रयोजन pos=n,g=n,c=1,n=s
तत्र तत्र pos=i
धर्मराजेन धर्मराज pos=n,g=m,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s