Original

भगवानुवाच ।एवमेतन्महाबाहो यथा वदसि पाण्डव ।सर्वं त्विदं समायत्तं बीभत्सो कर्मणोर्द्वयोः ॥ १ ॥

Segmented

भगवान् उवाच एवम् एतत् महा-बाहो यथा वदसि पाण्डव सर्वम् तु इदम् समायत्तम् बीभत्सो कर्मणोः द्वयोः

Analysis

Word Lemma Parse
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
यथा यथा pos=i
वदसि वद् pos=v,p=2,n=s,l=lat
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
तु तु pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
समायत्तम् समायत् pos=va,g=n,c=1,n=s,f=part
बीभत्सो बीभत्सु pos=n,g=m,c=8,n=s
कर्मणोः कर्मन् pos=n,g=n,c=6,n=d
द्वयोः द्वि pos=n,g=n,c=6,n=d