Original

दैवमप्यकृतं कर्म पौरुषेण विहन्यते ।शीतमुष्णं तथा वर्षं क्षुत्पिपासे च भारत ॥ ९ ॥

Segmented

दैवम् अपि अकृतम् कर्म पौरुषेण विहन्यते शीतम् उष्णम् तथा वर्षम् क्षुध्-पिपासे च भारत

Analysis

Word Lemma Parse
दैवम् दैव pos=a,g=n,c=1,n=s
अपि अपि pos=i
अकृतम् अकृत pos=a,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
पौरुषेण पौरुष pos=n,g=n,c=3,n=s
विहन्यते विहन् pos=v,p=3,n=s,l=lat
शीतम् शीत pos=a,g=n,c=1,n=s
उष्णम् उष्ण pos=a,g=n,c=1,n=s
तथा तथा pos=i
वर्षम् वर्ष pos=n,g=n,c=1,n=s
क्षुध् क्षुध् pos=n,comp=y
पिपासे पिपासा pos=n,g=f,c=1,n=d
pos=i
भारत भारत pos=n,g=m,c=8,n=s