Original

सुमन्त्रितं सुनीतं च न्यायतश्चोपपादितम् ।कृतं मानुष्यकं कर्म दैवेनापि विरुध्यते ॥ ८ ॥

Segmented

सु मन्त्रितम् सु नीतम् च न्यायात् च उपपादितम् कृतम् मानुष्यकम् कर्म दैवेन अपि विरुध्यते

Analysis

Word Lemma Parse
सु सु pos=i
मन्त्रितम् मन्त्रय् pos=va,g=n,c=1,n=s,f=part
सु सु pos=i
नीतम् नी pos=va,g=n,c=1,n=s,f=part
pos=i
न्यायात् न्याय pos=n,g=m,c=5,n=s
pos=i
उपपादितम् उपपादय् pos=va,g=n,c=1,n=s,f=part
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
मानुष्यकम् मानुष्यक pos=a,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
दैवेन दैव pos=n,g=n,c=3,n=s
अपि अपि pos=i
विरुध्यते विरुध् pos=v,p=3,n=s,l=lat