Original

जिज्ञासन्तो हि धर्मस्य संदिग्धस्य वृकोदर ।पर्यायं न व्यवस्यन्ति दैवमानुषयोर्जनाः ॥ ५ ॥

Segmented

जिज्ञासन्तो हि धर्मस्य संदिग्धस्य वृकोदर पर्यायम् न व्यवस्यन्ति दैव-मानुषयोः जनाः

Analysis

Word Lemma Parse
जिज्ञासन्तो जिज्ञास् pos=va,g=m,c=1,n=p,f=part
हि हि pos=i
धर्मस्य धर्म pos=n,g=m,c=6,n=s
संदिग्धस्य संदिह् pos=va,g=m,c=6,n=s,f=part
वृकोदर वृकोदर pos=n,g=m,c=8,n=s
पर्यायम् पर्याय pos=n,g=m,c=2,n=s
pos=i
व्यवस्यन्ति व्यवसा pos=v,p=3,n=p,l=lat
दैव दैव pos=a,comp=y
मानुषयोः मानुष pos=a,g=m,c=6,n=d
जनाः जन pos=n,g=m,c=1,n=p