Original

यादृशे च कुले जन्म सर्वराजाभिपूजिते ।बन्धुभिश्च सुहृद्भिश्च भीम त्वमसि तादृशः ॥ ४ ॥

Segmented

यादृशे च कुले जन्म सर्व-राज-अभिपूजिते बन्धुभिः च सुहृद्भिः च भीम त्वम् असि तादृशः

Analysis

Word Lemma Parse
यादृशे यादृश pos=a,g=n,c=7,n=s
pos=i
कुले कुल pos=n,g=n,c=7,n=s
जन्म जन्मन् pos=n,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
राज राजन् pos=n,comp=y
अभिपूजिते अभिपूजय् pos=va,g=n,c=7,n=s,f=part
बन्धुभिः बन्धु pos=n,g=m,c=3,n=p
pos=i
सुहृद्भिः सुहृद् pos=n,g=m,c=3,n=p
pos=i
भीम भीम pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
तादृशः तादृश pos=a,g=m,c=1,n=s