Original

यथा चात्मनि कल्याणं संभावयसि पाण्डव ।सहस्रगुणमप्येतत्त्वयि संभावयाम्यहम् ॥ ३ ॥

Segmented

यथा च आत्मनि कल्याणम् संभावयसि पाण्डव सहस्रगुणम् अपि एतत् त्वयि संभावयामि अहम्

Analysis

Word Lemma Parse
यथा यथा pos=i
pos=i
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
कल्याणम् कल्याण pos=a,g=n,c=2,n=s
संभावयसि सम्भावय् pos=v,p=2,n=s,l=lat
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
सहस्रगुणम् सहस्रगुण pos=a,g=n,c=2,n=s
अपि अपि pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
संभावयामि सम्भावय् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s