Original

अहं हि यन्ता बीभत्सोर्भविता संयुगे सति ।धनंजयस्यैष कामो न हि युद्धं न कामये ॥ १९ ॥

Segmented

अहम् हि यन्ता बीभत्सोः भविता संयुगे सति धनंजयस्य एष कामो न हि युद्धम् न कामये

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
हि हि pos=i
यन्ता यन्तृ pos=n,g=m,c=1,n=s
बीभत्सोः बीभत्सु pos=n,g=m,c=6,n=s
भविता भू pos=v,p=3,n=s,l=lrt
संयुगे संयुग pos=n,g=n,c=7,n=s
सति अस् pos=va,g=n,c=7,n=s,f=part
धनंजयस्य धनंजय pos=n,g=m,c=6,n=s
एष एतद् pos=n,g=m,c=1,n=s
कामो काम pos=n,g=m,c=1,n=s
pos=i
हि हि pos=i
युद्धम् युद्ध pos=n,g=n,c=2,n=s
pos=i
कामये कामय् pos=v,p=1,n=s,l=lat