Original

ते चेदभिनिवेक्ष्यन्ति नाभ्युपैष्यन्ति मे वचः ।कुरवो युद्धमेवात्र रौद्रं कर्म भविष्यति ॥ १७ ॥

Segmented

ते चेद् अभिनिवेक्ष्यन्ति न अभ्युपैष्यन्ति मे वचः कुरवो युद्धम् एव अत्र रौद्रम् कर्म भविष्यति

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
चेद् चेद् pos=i
अभिनिवेक्ष्यन्ति अभिनिविश् pos=v,p=3,n=p,l=lrt
pos=i
अभ्युपैष्यन्ति अभ्युपे pos=v,p=3,n=p,l=lrt
मे मद् pos=n,g=,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
कुरवो कुरु pos=n,g=m,c=1,n=p
युद्धम् युद्ध pos=n,g=n,c=1,n=s
एव एव pos=i
अत्र अत्र pos=i
रौद्रम् रौद्र pos=a,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt