Original

शमं चेत्ते करिष्यन्ति ततोऽनन्तं यशो मम ।भवतां च कृतः कामस्तेषां च श्रेय उत्तमम् ॥ १६ ॥

Segmented

शमम् चेत् ते करिष्यन्ति ततो ऽनन्तम् यशो मम भवताम् च कृतः कामः तेषाम् च श्रेय उत्तमम्

Analysis

Word Lemma Parse
शमम् शम pos=n,g=m,c=2,n=s
चेत् चेद् pos=i
ते तद् pos=n,g=m,c=1,n=p
करिष्यन्ति कृ pos=v,p=3,n=p,l=lrt
ततो ततस् pos=i
ऽनन्तम् अनन्त pos=a,g=n,c=1,n=s
यशो यशस् pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
भवताम् भवत् pos=a,g=m,c=6,n=p
pos=i
कृतः कृ pos=va,g=m,c=1,n=s,f=part
कामः काम pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
श्रेय श्रेयस् pos=n,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s