Original

श्वोभूते धृतराष्ट्रस्य समीपं प्राप्य पाण्डव ।यतिष्ये प्रशमं कर्तुं युष्मदर्थमहापयन् ॥ १५ ॥

Segmented

श्वोभूते धृतराष्ट्रस्य समीपम् प्राप्य पाण्डव यतिष्ये प्रशमम् कर्तुम् त्वद्-अर्थम् अहापयन्

Analysis

Word Lemma Parse
श्वोभूते श्वोभूत pos=a,g=n,c=7,n=s
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
समीपम् समीप pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
यतिष्ये यत् pos=v,p=1,n=s,l=lrt
प्रशमम् प्रशम pos=n,g=m,c=2,n=s
कर्तुम् कृ pos=vi
त्वद् त्वद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अहापयन् अहापयत् pos=a,g=m,c=1,n=s