Original

नातिप्रणीतरश्मिः स्यात्तथा भवति पर्यये ।विषादमर्छेद्ग्लानिं वा एतदर्थं ब्रवीमि ते ॥ १४ ॥

Segmented

न अति प्रणीत-रश्मिः स्यात् तथा भवति पर्यये विषादम् अर्छेद् ग्लानिम् वा एतद्-अर्थम् ब्रवीमि ते

Analysis

Word Lemma Parse
pos=i
अति अति pos=i
प्रणीत प्रणी pos=va,comp=y,f=part
रश्मिः रश्मि pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
तथा तथा pos=i
भवति भू pos=va,g=m,c=7,n=s,f=part
पर्यये पर्यय pos=n,g=m,c=7,n=s
विषादम् विषाद pos=n,g=m,c=2,n=s
अर्छेद् ऋछ् pos=v,p=3,n=s,l=vidhilin
ग्लानिम् ग्लानि pos=n,g=f,c=2,n=s
वा वा pos=i
एतद् एतद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s