Original

तत्रेयमर्थमात्रा मे भीमसेन विवक्षिता ।नैकान्तसिद्धिर्मन्तव्या कुरुभिः सह संयुगे ॥ १३ ॥

Segmented

तत्र इयम् अर्थ-मात्रा मे भीमसेन विवक्षिता न एकान्त-सिद्धिः मन्तव्या कुरुभिः सह संयुगे

Analysis

Word Lemma Parse
तत्र तत्र pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
अर्थ अर्थ pos=n,comp=y
मात्रा मात्रा pos=n,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
भीमसेन भीमसेन pos=n,g=m,c=8,n=s
विवक्षिता विवक्ष् pos=va,g=f,c=1,n=s,f=part
pos=i
एकान्त एकान्त pos=n,comp=y
सिद्धिः सिद्धि pos=n,g=f,c=1,n=s
मन्तव्या मन् pos=va,g=f,c=1,n=s,f=krtya
कुरुभिः कुरु pos=n,g=m,c=3,n=p
सह सह pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s