Original

य एवं कृतबुद्धिः सन्कर्मस्वेव प्रवर्तते ।नासिद्धौ व्यथते तस्य न सिद्धौ हर्षमश्नुते ॥ १२ ॥

Segmented

य एवम् कृतबुद्धिः सन् कर्मसु एव प्रवर्तते न असिद्धौ व्यथते तस्य न सिद्धौ हर्षम् अश्नुते

Analysis

Word Lemma Parse
यद् pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
कृतबुद्धिः कृतबुद्धि pos=a,g=m,c=1,n=s
सन् अस् pos=va,g=m,c=1,n=s,f=part
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
एव एव pos=i
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat
pos=i
असिद्धौ असिद्धि pos=n,g=f,c=7,n=s
व्यथते व्यथ् pos=v,p=3,n=s,l=lat
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
सिद्धौ सिद्धि pos=n,g=f,c=7,n=s
हर्षम् हर्ष pos=n,g=m,c=2,n=s
अश्नुते अश् pos=v,p=3,n=s,l=lat