Original

लोकस्य नान्यतो वृत्तिः पाण्डवान्यत्र कर्मणः ।एवंबुद्धिः प्रवर्तेत फलं स्यादुभयान्वयात् ॥ ११ ॥

Segmented

लोकस्य न अन्यतस् वृत्तिः पाण्डव अन्यत्र कर्मणः एवम् बुद्धिः प्रवर्तेत फलम् स्याद् उभय-अन्वयतः

Analysis

Word Lemma Parse
लोकस्य लोक pos=n,g=m,c=6,n=s
pos=i
अन्यतस् अन्यतस् pos=i
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
अन्यत्र अन्यत्र pos=i
कर्मणः कर्मन् pos=n,g=n,c=6,n=s
एवम् एवम् pos=i
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
प्रवर्तेत प्रवृत् pos=v,p=3,n=s,l=vidhilin
फलम् फल pos=n,g=n,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
उभय उभय pos=a,comp=y
अन्वयतः अन्वय pos=n,g=m,c=5,n=s