Original

यदन्यद्दिष्टभावस्य पुरुषस्य स्वयंकृतम् ।तस्मादनवरोधश्च विद्यते तत्र लक्षणम् ॥ १० ॥

Segmented

यद् अन्यद् दिष्टभावस्य पुरुषस्य स्वयंकृतम् तस्माद् अनवरोधः च विद्यते तत्र लक्षणम्

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=1,n=s
अन्यद् अन्य pos=n,g=n,c=1,n=s
दिष्टभावस्य दिष्टभाव pos=n,g=m,c=6,n=s
पुरुषस्य पुरुष pos=n,g=m,c=6,n=s
स्वयंकृतम् स्वयंकृत pos=a,g=n,c=1,n=s
तस्माद् तस्मात् pos=i
अनवरोधः अनवरोध pos=n,g=m,c=1,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
तत्र तत्र pos=i
लक्षणम् लक्षण pos=n,g=n,c=1,n=s