Original

पश्यैतदन्तरं बाह्वोर्महापरिघयोरिव ।य एतत्प्राप्य मुच्येत न तं पश्यामि पूरुषम् ॥ ९ ॥

Segmented

पश्य एतत् अन्तरम् बाह्वोः महा-परिघयोः इव य एतत् प्राप्य मुच्येत न तम् पश्यामि पूरुषम्

Analysis

Word Lemma Parse
पश्य पश् pos=v,p=2,n=s,l=lot
एतत् एतद् pos=n,g=n,c=2,n=s
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
बाह्वोः बाहु pos=n,g=m,c=6,n=d
महा महत् pos=a,comp=y
परिघयोः परिघ pos=n,g=m,c=6,n=d
इव इव pos=i
यद् pos=n,g=m,c=1,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
मुच्येत मुच् pos=v,p=3,n=s,l=vidhilin
pos=i
तम् तद् pos=n,g=m,c=2,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
पूरुषम् पूरुष pos=n,g=m,c=2,n=s