Original

यदीमे सहसा क्रुद्धे समेयातां शिले इव ।अहमेते निगृह्णीयां बाहुभ्यां सचराचरे ॥ ८ ॥

Segmented

यदि इमे सहसा क्रुद्धे समेयाताम् शिले इव अहम् एते निगृह्णीयाम् बाहुभ्याम् स चराचरे

Analysis

Word Lemma Parse
यदि यदि pos=i
इमे इदम् pos=n,g=n,c=1,n=d
सहसा सहस् pos=n,g=n,c=3,n=s
क्रुद्धे क्रुध् pos=va,g=n,c=1,n=d,f=part
समेयाताम् समे pos=v,p=3,n=d,l=vidhilin
शिले शिला pos=n,g=f,c=1,n=d
इव इव pos=i
अहम् मद् pos=n,g=,c=1,n=s
एते एतद् pos=n,g=n,c=2,n=d
निगृह्णीयाम् निग्रह् pos=v,p=1,n=s,l=vidhilin
बाहुभ्याम् बाहु pos=n,g=m,c=3,n=d
pos=i
चराचरे चराचर pos=n,g=n,c=2,n=d