Original

पश्येमे रोदसी कृष्ण ययोरासन्निमाः प्रजाः ।अचले चाप्यनन्ते च प्रतिष्ठे सर्वमातरौ ॥ ७ ॥

Segmented

पश्य इमे रोदसी कृष्ण ययोः आसन्न् इमाः प्रजाः अचले च अपि अनन्ते च प्रतिष्ठे सर्व-मातरा

Analysis

Word Lemma Parse
पश्य पश् pos=v,p=2,n=s,l=lot
इमे इदम् pos=n,g=n,c=2,n=d
रोदसी रोदस् pos=n,g=n,c=2,n=d
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
ययोः यद् pos=n,g=n,c=7,n=d
आसन्न् अस् pos=v,p=3,n=p,l=lan
इमाः इदम् pos=n,g=f,c=1,n=p
प्रजाः प्रजा pos=n,g=f,c=1,n=p
अचले अचल pos=a,g=f,c=1,n=d
pos=i
अपि अपि pos=i
अनन्ते अनन्त pos=a,g=f,c=8,n=d
pos=i
प्रतिष्ठे प्रतिष्ठा pos=n,g=f,c=1,n=d
सर्व सर्व pos=n,comp=y
मातरा मातृ pos=n,g=f,c=1,n=d