Original

सर्वथा नार्यकर्मैतत्प्रशंसा स्वयमात्मनः ।अतिवादापविद्धस्तु वक्ष्यामि बलमात्मनः ॥ ६ ॥

Segmented

सर्वथा न आर्य-कर्म एतत् प्रशंसा स्वयम् आत्मनः अतिवाद-अपविद्धः तु वक्ष्यामि बलम् आत्मनः

Analysis

Word Lemma Parse
सर्वथा सर्वथा pos=i
pos=i
आर्य आर्य pos=a,comp=y
कर्म कर्मन् pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
प्रशंसा प्रशंसा pos=n,g=f,c=1,n=s
स्वयम् स्वयम् pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
अतिवाद अतिवाद pos=n,comp=y
अपविद्धः अपव्यध् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
बलम् बल pos=n,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s