Original

कथं हि भीमसेनं मां जानन्कश्चन माधव ।ब्रूयादप्रतिरूपाणि यथा मां वक्तुमर्हसि ॥ ४ ॥

Segmented

कथम् हि भीमसेनम् माम् जानन् कश्चन माधव ब्रूयाद् अप्रतिरूपाणि यथा माम् वक्तुम् अर्हसि

Analysis

Word Lemma Parse
कथम् कथम् pos=i
हि हि pos=i
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
जानन् ज्ञा pos=va,g=m,c=1,n=s,f=part
कश्चन कश्चन pos=n,g=m,c=1,n=s
माधव माधव pos=n,g=m,c=8,n=s
ब्रूयाद् ब्रू pos=v,p=3,n=s,l=vidhilin
अप्रतिरूपाणि अप्रतिरूप pos=a,g=n,c=2,n=p
यथा यथा pos=i
माम् मद् pos=n,g=,c=2,n=s
वक्तुम् वच् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat