Original

वेत्थ दाशार्ह सत्त्वं मे दीर्घकालं सहोषितः ।उत वा मां न जानासि प्लवन्ह्रद इवाप्लवः ।तस्मादप्रतिरूपाभिर्वाग्भिर्मां त्वं समर्छसि ॥ ३ ॥

Segmented

वेत्थ दाशार्ह सत्त्वम् मे दीर्घ-कालम् सह उषितः तस्माद् अप्रतिरूपाभिः वाग्भिः माम् त्वम् समर्छसि

Analysis

Word Lemma Parse
वेत्थ विद् pos=v,p=2,n=s,l=lit
दाशार्ह दाशार्ह pos=n,g=m,c=8,n=s
सत्त्वम् सत्त्व pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
दीर्घ दीर्घ pos=a,comp=y
कालम् काल pos=n,g=m,c=2,n=s
सह सह pos=i
उषितः वस् pos=va,g=m,c=1,n=s,f=part
तस्माद् तस्मात् pos=i
अप्रतिरूपाभिः अप्रतिरूप pos=a,g=f,c=3,n=p
वाग्भिः वाच् pos=n,g=f,c=3,n=p
माम् मद् pos=n,g=,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
समर्छसि समृछ् pos=v,p=2,n=s,l=lat