Original

किं तु सौहृदमेवैतत्कृपया मधुसूदन ।सर्वांस्तितिक्षे संक्लेशान्मा स्म नो भरता नशन् ॥ १८ ॥

Segmented

किंतु सौहृदम् एव एतत् कृपया मधुसूदन सर्वान् तितिक्षे संक्लेशान् मा स्म नो भरता नशन्

Analysis

Word Lemma Parse
किंतु किंतु pos=i
सौहृदम् सौहृद pos=n,g=n,c=1,n=s
एव एव pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
कृपया कृपा pos=n,g=f,c=3,n=s
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
तितिक्षे तितिक्ष् pos=v,p=1,n=s,l=lat
संक्लेशान् संक्लेश pos=n,g=m,c=2,n=p
मा मा pos=i
स्म स्म pos=i
नो मद् pos=n,g=,c=2,n=p
भरता भरत pos=n,g=m,c=1,n=p
नशन् नश् pos=v,p=3,n=p,l=lun_unaug