Original

न मे सीदन्ति मज्जानो न ममोद्वेपते मनः ।सर्वलोकादभिक्रुद्धान्न भयं विद्यते मम ॥ १७ ॥

Segmented

न मे सीदन्ति मज्जानो न मे उद्वेपते मनः सर्व-लोकात् अभिक्रुद्धात् न भयम् विद्यते मम

Analysis

Word Lemma Parse
pos=i
मे मद् pos=n,g=,c=6,n=s
सीदन्ति सद् pos=v,p=3,n=p,l=lat
मज्जानो मज्जन् pos=n,g=m,c=1,n=p
pos=i
मे मद् pos=n,g=,c=6,n=s
उद्वेपते उद्विप् pos=v,p=3,n=s,l=lat
मनः मनस् pos=n,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
लोकात् लोक pos=n,g=m,c=5,n=s
अभिक्रुद्धात् अभिक्रुध् pos=va,g=m,c=5,n=s,f=part
pos=i
भयम् भय pos=n,g=n,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
मम मद् pos=n,g=,c=6,n=s